Original

यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् ।राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ॥ १६ ॥

Segmented

यक्ष्यन्ति च नर-व्याघ्राः विजित्य पृथिवीम् इमाम् राजसूय-अश्वमेध-आद्यैः क्रतुभिः भूरि-दक्षिणैः

Analysis

Word Lemma Parse
यक्ष्यन्ति यज् pos=v,p=3,n=p,l=lrt
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
विजित्य विजि pos=vi
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेध अश्वमेध pos=n,comp=y
आद्यैः आद्य pos=a,g=m,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p