Original

पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः ।स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ॥ १५ ॥

Segmented

पुत्राः ते च माद्र्याः च सर्व एव महा-रथाः स्व-राष्ट्रे विहरिष्यन्ति सुखम् सुमनसः तदा

Analysis

Word Lemma Parse
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
माद्र्याः माद्री pos=n,g=f,c=6,n=s
pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
विहरिष्यन्ति विहृ pos=v,p=3,n=p,l=lrt
सुखम् सुख pos=n,g=n,c=2,n=s
सुमनसः सुमनस् pos=a,g=m,c=1,n=p
तदा तदा pos=i