Original

जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः ।पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ॥ १३ ॥

Segmented

जीवपुत्रि सुतः ते ऽयम् धर्मपुत्रो युधिष्ठिरः पृथिव्याम् पार्थिवान् सर्वान् प्रशासिष्यति धर्मराट्

Analysis

Word Lemma Parse
जीवपुत्रि जीवपुत्र pos=a,g=f,c=8,n=s
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रशासिष्यति प्रशास् pos=v,p=3,n=s,l=lrt
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s