Original

वैशंपायन उवाच ।एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् ।एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ॥ १२ ॥

Segmented

वैशंपायन उवाच एवम् स तान् समाश्वास्य व्यासः पार्थान् अरिंदमान् एकचक्राम् अभिगतः कुन्तीम् आश्वासयत् प्रभुः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
समाश्वास्य समाश्वासय् pos=vi
व्यासः व्यास pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
अरिंदमान् अरिंदम pos=a,g=m,c=2,n=p
एकचक्राम् एकचक्रा pos=n,g=f,c=2,n=s
अभिगतः अभिगम् pos=va,g=m,c=1,n=s,f=part
कुन्तीम् कुन्ती pos=n,g=f,c=2,n=s
आश्वासयत् आश्वासय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=a,g=m,c=1,n=s