Original

इदं नगरमभ्याशे रमणीयं निरामयम् ।वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥ ११ ॥

Segmented

इदम् नगरम् अभ्याशे रमणीयम् निरामयम् वसत इह प्रतिच्छन्ना मे आगमन-काङ्क्षिणः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
रमणीयम् रमणीय pos=a,g=n,c=2,n=s
निरामयम् निरामय pos=a,g=n,c=2,n=s
वसत वस् pos=v,p=2,n=p,l=lot
इह इह pos=i
प्रतिच्छन्ना प्रतिच्छद् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
आगमन आगमन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p