Original

तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् ।स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ॥ १० ॥

Segmented

तस्माद् अभ्यधिकः स्नेहो युष्मासु मम सांप्रतम् स्नेह-पूर्वम् चिकीर्षामि हितम् वः तत् निबोधत

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
स्नेहो स्नेह pos=n,g=m,c=1,n=s
युष्मासु त्वद् pos=n,g=,c=7,n=p
मम मद् pos=n,g=,c=6,n=s
सांप्रतम् सांप्रतम् pos=i
स्नेह स्नेह pos=n,comp=y
पूर्वम् पूर्वम् pos=i
चिकीर्षामि चिकीर्ष् pos=v,p=1,n=s,l=lat
हितम् हित pos=n,g=n,c=2,n=s
वः त्वद् pos=n,g=,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
निबोधत निबुध् pos=v,p=2,n=p,l=lot