Original

वैशंपायन उवाच ।ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् ।अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ॥ १ ॥

Segmented

वैशंपायन उवाच ते वनेन वनम् वीरा घ्नन्तो मृग-गणान् बहून् अपक्रम्य ययू राजन् त्वरमाणाः महा-रथाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
वनेन वन pos=n,g=n,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
घ्नन्तो हन् pos=va,g=m,c=1,n=p,f=part
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p
अपक्रम्य अपक्रम् pos=vi
ययू या pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p