Original

ततो वृतो मया भर्ता तव पुत्रो महाबलः ।अपनेतुं च यतितो न चैव शकितो मया ॥ ९ ॥

Segmented

ततो वृतो मया भर्ता तव पुत्रो महा-बलः अपनेतुम् च यतितो न च एव शकितो मया

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृतो वृ pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अपनेतुम् अपनी pos=vi
pos=i
यतितो यत् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
एव एव pos=i
शकितो शक् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s