Original

ततोऽहं सर्वभूतानां भावे विचरता शुभे ।चोदिता तव पुत्रस्य मन्मथेन वशानुगा ॥ ८ ॥

Segmented

ततो ऽहम् सर्व-भूतानाम् भावे विचरता शुभे चोदिता तव पुत्रस्य मन्मथेन वश-अनुगा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
भावे भाव pos=n,g=m,c=7,n=s
विचरता विचर् pos=va,g=m,c=3,n=s,f=part
शुभे शुभ pos=a,g=m,c=7,n=s
चोदिता चोदय् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मन्मथेन मन्मथ pos=n,g=m,c=3,n=s
वश वश pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s