Original

क्रूरबुद्धेरहं तस्य वचनादागता इह ।अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ॥ ७ ॥

Segmented

क्रूर-बुद्धेः अहम् तस्य वचनाद् आगता इह अद्राक्षम् हेम-वर्ण-आभम् तव पुत्रम् महा-ओजसम्

Analysis

Word Lemma Parse
क्रूर क्रूर pos=a,comp=y
बुद्धेः बुद्धि pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनाद् वचन pos=n,g=n,c=5,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
इह इह pos=i
अद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
हेम हेमन् pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s