Original

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि ।भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता ॥ ६ ॥

Segmented

तस्य माम् राक्षस-इन्द्रस्य भगिनीम् विद्धि भामिनि भ्रात्रा संप्रेषिताम् आर्ये त्वाम् स पुत्राम् जिघांसता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
संप्रेषिताम् संप्रेषय् pos=va,g=f,c=2,n=s,f=part
आर्ये आर्य pos=a,g=f,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
जिघांसता जिघांस् pos=va,g=m,c=3,n=s,f=part