Original

हिडिम्बोवाच ।यदेतत्पश्यसि वनं नीलमेघनिभं महत् ।निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ॥ ५ ॥

Segmented

हिडिम्बा उवाच यद् एतत् पश्यसि वनम् नील-मेघ-निभम् महत् निवासो राक्षसस्य एतत् हिडिम्बस्य मे एव च

Analysis

Word Lemma Parse
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
वनम् वन pos=n,g=n,c=2,n=s
नील नील pos=a,comp=y
मेघ मेघ pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
निवासो निवास pos=n,g=m,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हिडिम्बस्य हिडिम्ब pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i