Original

यदि वास्य वनस्यासि देवता यदि वाप्सराः ।आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ॥ ४ ॥

Segmented

यदि वा अस्य वनस्य असि देवता यदि वा अप्सरा आचक्ष्व मम तत् सर्वम् किम् अर्थम् च इह तिष्ठसि

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
वनस्य वन pos=n,g=n,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
देवता देवता pos=n,g=f,c=1,n=s
यदि यदि pos=i
वा वा pos=i
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat