Original

नदूरे नगरं मन्ये वनादस्मादहं प्रभो ।शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ॥ ३३ ॥

Segmented

न दूरे नगरम् मन्ये वनाद् अस्माद् अहम् प्रभो शीघ्रम् गच्छाम भद्रम् ते न नो विद्यात् सुयोधनः

Analysis

Word Lemma Parse
pos=i
दूरे दूर pos=a,g=n,c=7,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
वनाद् वन pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
गच्छाम गम् pos=v,p=1,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
नो मद् pos=n,g=,c=2,n=p
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s