Original

भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः ।मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ॥ ३० ॥

Segmented

भुजाभ्याम् योक्त्रयित्वा तम् बलवान् पाण्डु-नन्दनः मध्ये भङ्क्त्वा स बलवान् हर्षयामास पाण्डवान्

Analysis

Word Lemma Parse
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
योक्त्रयित्वा योक्त्रय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
भङ्क्त्वा भञ्ज् pos=vi
तद् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
हर्षयामास हर्षय् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p