Original

कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि ।केन कार्येण सुश्रोणि कुतश्चागमनं तव ॥ ३ ॥

Segmented

कस्य त्वम् सुर-गर्भ-आभे का च असि वरवर्णिनि केन कार्येण सुश्रोणि कुतस् च आगमनम् तव

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सुर सुर pos=n,comp=y
गर्भ गर्भ pos=n,comp=y
आभे आभ pos=a,g=f,c=8,n=s
का pos=n,g=f,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
केन pos=n,g=n,c=3,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
सुश्रोणि सुश्रोणी pos=n,g=f,c=8,n=s
कुतस् कुतस् pos=i
pos=i
आगमनम् आगमन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s