Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः ।निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ॥ २८ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा भीमसेनो ऽत्यमर्षणः निष्पिष्य एनम् बलाद् भूमौ पशुमारम् अमारयत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s
निष्पिष्य निष्पिष् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
बलाद् बल pos=n,g=m,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
पशुमारम् पशुमार pos=n,g=m,c=2,n=s
अमारयत् मारय् pos=v,p=3,n=s,l=lan