Original

अर्जुन उवाच ।अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि ।करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ॥ २६ ॥

Segmented

अर्जुन उवाच अथ वा मन्यसे भारम् त्वम् इमम् राक्षसम् युधि करोमि तव साहाय्यम् शीघ्रम् एव निहन्यताम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वा वा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
भारम् भार pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
एव एव pos=i
निहन्यताम् निहन् pos=v,p=3,n=s,l=lot