Original

भीम उवाच ।वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः ।वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ॥ २५ ॥

Segmented

भीम उवाच वृथा मांसैः वृथा पुष्टो वृथा वृद्धो वृथामतिः वृथा मरणम् अर्हः त्वम् वृथा अद्य न भविष्यसि

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृथा वृथा pos=i
मांसैः मांस pos=n,g=n,c=3,n=p
वृथा वृथा pos=i
पुष्टो पुष् pos=va,g=m,c=1,n=s,f=part
वृथा वृथा pos=i
वृद्धो वृध् pos=va,g=m,c=1,n=s,f=part
वृथामतिः वृथामति pos=a,g=m,c=1,n=s
वृथा वृथा pos=i
मरणम् मरण pos=n,g=n,c=2,n=s
अर्हः अर्ह pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वृथा वृथा pos=i
अद्य अद्य pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt