Original

वैशंपायन उवाच ।अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः ।उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ॥ २४ ॥

Segmented

वैशंपायन उवाच अर्जुनेन एवम् उक्तवान् तु भीमो भीमस्य रक्षसः उत्क्षिप्य अभ्रामयत् देहम् तूर्णम् गुण-शत-अधिकम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भीमस्य भीम pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
अभ्रामयत् भ्रामय् pos=v,p=3,n=s,l=lan
देहम् देह pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
गुण गुण pos=n,comp=y
शत शत pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=2,n=s