Original

पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते ।रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ॥ २२ ॥

Segmented

पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च

Analysis

Word Lemma Parse
पुरा पुरा pos=i
संरज्यते संरञ्ज् pos=v,p=3,n=s,l=lat
प्राची प्राची pos=n,g=f,c=1,n=s
पुरा पुरा pos=i
संध्या संध्या pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
रौद्रे रौद्र pos=a,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
प्रबलानि प्रबल pos=a,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i