Original

अर्जुन उवाच ।किमनेन चिरं भीम जीवता पापरक्षसा ।गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ॥ २१ ॥

Segmented

अर्जुन उवाच किम् अनेन चिरम् भीम जीवता पाप-रक्षसा गन्तव्यम् नचिरम् स्थातुम् इह शक्यम् अरिंदम

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
चिरम् चिर pos=a,g=n,c=1,n=s
भीम भीम pos=n,g=m,c=8,n=s
जीवता जीव् pos=va,g=n,c=3,n=s,f=part
पाप पाप pos=n,comp=y
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
नचिरम् नचिर pos=a,g=n,c=2,n=s
स्थातुम् स्था pos=vi
इह इह pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s