Original

भीम उवाच ।उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया ।न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ॥ २० ॥

Segmented

भीम उवाच उदासीनो निरीक्षस्व न कार्यः सम्भ्रमः त्वया न जातु अयम् पुनः जीवेन् मद्-बाहु-अन्तरम् आगतः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उदासीनो उदास् pos=va,g=m,c=1,n=s,f=part
निरीक्षस्व निरीक्ष् pos=v,p=2,n=s,l=lot
pos=i
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
जातु जातु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
जीवेन् जीव् pos=v,p=3,n=s,l=vidhilin
मद् मद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part