Original

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा ।उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ॥ २ ॥

Segmented

ततः कुन्ती समीक्ष्य एनाम् विस्मिता रूप-संपदा उवाच मधुरम् वाक्यम् सान्त्व-पूर्वम् इदम् शनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
समीक्ष्य समीक्ष् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
रूप रूप pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुरम् मधुर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शनैः शनैस् pos=i