Original

साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् ।नकुलः सहदेवश्च मातरं गोपयिष्यतः ॥ १९ ॥

Segmented

साहाय्ये ऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् नकुलः सहदेवः च मातरम् गोपयिष्यतः

Analysis

Word Lemma Parse
साहाय्ये साहाय्य pos=n,g=n,c=7,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
योधयिष्यामि योधय् pos=v,p=1,n=s,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
मातरम् मातृ pos=n,g=f,c=2,n=s
गोपयिष्यतः गोपय् pos=v,p=3,n=d,l=lrt