Original

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् ।समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ॥ १८ ॥

Segmented

भीम मा भैः महा-बाहो न त्वाम् बुध्यामहे वयम् समेतम् भीम-रूपेण प्रसुप्ताः श्रम-कर्शिताः

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=8,n=s
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
बुध्यामहे बुध् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p
समेतम् समे pos=va,g=m,c=2,n=s,f=part
भीम भीम pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
प्रसुप्ताः प्रस्वप् pos=va,g=m,c=1,n=p,f=part
श्रम श्रम pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=1,n=p,f=part