Original

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु ।उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ॥ १७ ॥

Segmented

राक्षसेन तथा भीमम् क्लिश्यमानम् निरीक्ष्य तु उवाच इदम् वचः पार्थः प्रहसञ् शनकैः इव

Analysis

Word Lemma Parse
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
तथा तथा pos=i
भीमम् भीम pos=n,g=m,c=2,n=s
क्लिश्यमानम् क्लिश् pos=va,g=m,c=2,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
तु तु pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रहसञ् प्रहस् pos=va,g=m,c=1,n=s,f=part
शनकैः शनकैस् pos=i
इव इव pos=i