Original

वसुधारेणुसंवीतौ वसुधाधरसंनिभौ ।विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ॥ १६ ॥

Segmented

वसुधा-रेणु-संवीतौ वसुधाधर-संनिभौ विभ्राजेताम् यथा शैलौ नीहारेण अभिसंवृतौ

Analysis

Word Lemma Parse
वसुधा वसुधा pos=n,comp=y
रेणु रेणु pos=n,comp=y
संवीतौ संव्ये pos=va,g=m,c=1,n=d,f=part
वसुधाधर वसुधाधर pos=n,comp=y
संनिभौ संनिभ pos=a,g=m,c=1,n=d
विभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=vidhilin
यथा यथा pos=i
शैलौ शैल pos=n,g=m,c=1,n=d
नीहारेण नीहार pos=n,g=m,c=3,n=s
अभिसंवृतौ अभिसंवृ pos=va,g=m,c=1,n=d,f=part