Original

तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् ।दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥ १५ ॥

Segmented

तौ अन्योन्यम् समाश्लिष्य विकर्षन्तौ परस्परम् दाव-अग्नि-धूम-सदृशम् चक्रतुः पार्थिवम् रजः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
विकर्षन्तौ विकृष् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
धूम धूम pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s