Original

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् ।काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ॥ १४ ॥

Segmented

तौ ते ददृशुः आसक्तौ विकर्षन्तौ परस्परम् काङ्क्षमाणौ जयम् च एव सिंहौ इव रण-उत्कटौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
ते तद् pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
आसक्तौ आसञ्ज् pos=va,g=m,c=2,n=d,f=part
विकर्षन्तौ विकृष् pos=va,g=m,c=2,n=d,f=part
परस्परम् परस्पर pos=n,g=n,c=2,n=s
काङ्क्षमाणौ काङ्क्ष् pos=va,g=m,c=2,n=d,f=part
जयम् जय pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सिंहौ सिंह pos=n,g=m,c=2,n=d
इव इव pos=i
रण रण pos=n,comp=y
उत्कटौ उत्कट pos=a,g=m,c=2,n=d