Original

वैशंपायन उवाच ।तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः ।अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ॥ १३ ॥

Segmented

वैशंपायन उवाच तस्याः श्रुत्वा एव वचनम् उत्पपात युधिष्ठिरः अर्जुनो नकुलः च एव सहदेवः च वीर्यवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s