Original

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् ।पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ॥ १२ ॥

Segmented

विकर्षन्तौ महा-वेगौ गर्जमानौ परस्परम् पश्यध्वम् युधि विक्रान्तौ एतौ तौ नर-राक्षसौ

Analysis

Word Lemma Parse
विकर्षन्तौ विकृष् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वेगौ वेग pos=n,g=m,c=1,n=d
गर्जमानौ गर्ज् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
पश्यध्वम् पश् pos=v,p=2,n=p,l=lot
युधि युध् pos=n,g=f,c=7,n=s
विक्रान्तौ विक्रम् pos=va,g=m,c=2,n=d,f=part
एतौ एतद् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
नर नर pos=n,comp=y
राक्षसौ राक्षस pos=n,g=m,c=2,n=d