Original

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ॥ १० ॥

Segmented

चिरायमाणाम् माम् ज्ञात्वा ततः स पुरुषादकः स्वयम् एव आगतः हन्तुम् इमान् सर्वान् ते आत्मजान्

Analysis

Word Lemma Parse
चिरायमाणाम् चिराय् pos=va,g=f,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
हन्तुम् हन् pos=vi
इमान् इदम् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p