Original

वैशंपायन उवाच ।प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् ।विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ॥ १ ॥

Segmented

वैशंपायन उवाच प्रबुद्धाः ते हिडिम्बाया रूपम् दृष्ट्वा अतिमानुषम् विस्मिताः पुरुष-व्याघ्राः बभूवुः पृथया सह

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रबुद्धाः प्रबुध् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हिडिम्बाया हिडिम्बा pos=n,g=f,c=6,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अतिमानुषम् अतिमानुष pos=a,g=n,c=2,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
पृथया पृथा pos=n,g=f,c=3,n=s
सह सह pos=i