Original

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ ।ऊरू परिघसंकाशौ संहतं चाप्युरो मम ॥ ९ ॥

Segmented

पश्य बाहू सु वृत्तौ मे हस्ति-हस्त-निभौ इमौ ऊरू परिघ-संकाशौ संहतम् च अपि उरः मम

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
बाहू बाहु pos=n,g=m,c=2,n=d
सु सु pos=i
वृत्तौ वृत्त pos=a,g=m,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
हस्ति हस्तिन् pos=n,comp=y
हस्त हस्त pos=n,comp=y
निभौ निभ pos=a,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
ऊरू ऊरु pos=n,g=m,c=2,n=d
परिघ परिघ pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=2,n=d
संहतम् संहन् pos=va,g=n,c=2,n=s,f=part
pos=i
अपि अपि pos=i
उरः उरस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s