Original

नायं प्रतिबलो भीरु राक्षसापसदो मम ।सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः ॥ ८ ॥

Segmented

न अयम् प्रतिबलो भीरु राक्षस-अपसदः मम सोढुम् युधि परिस्पन्दम् अथवा सर्व-राक्षसाः

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
प्रतिबलो प्रतिबल pos=a,g=m,c=1,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
राक्षस राक्षस pos=n,comp=y
अपसदः अपसद pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सोढुम् सह् pos=vi
युधि युध् pos=n,g=f,c=7,n=s
परिस्पन्दम् परिस्पन्द pos=n,g=m,c=2,n=s
अथवा अथवा pos=i
सर्व सर्व pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p