Original

भीम उवाच ।मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते ।अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ॥ ७ ॥

Segmented

भीम उवाच मा भैः त्वम् विपुल-श्रोणि न एष कश्चिन् मयि स्थिते अहम् एनम् हनिष्यामि प्रेक्ः ते सुमध्यमे

Analysis

Word Lemma Parse
भीम भीम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
विपुल विपुल pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
प्रेक्ः प्रेक्ष् pos=va,g=f,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s