Original

प्रबोधयैनान्संसुप्तान्मातरं च परंतप ।सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ॥ ६ ॥

Segmented

प्रबोधय एनान् संसुप्तान् मातरम् च परंतप सर्वान् एव गमिष्यामि गृहीत्वा वो विहायसा

Analysis

Word Lemma Parse
प्रबोधय प्रबोधय् pos=v,p=2,n=s,l=lot
एनान् एनद् pos=n,g=m,c=2,n=p
संसुप्तान् संस्वप् pos=va,g=m,c=2,n=p,f=part
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
गृहीत्वा ग्रह् pos=vi
वो त्वद् pos=n,g=,c=2,n=p
विहायसा विहायस् pos=n,g=n,c=3,n=s