Original

अहं कामगमा वीर रक्षोबलसमन्विता ।आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ॥ ५ ॥

Segmented

अहम् काम-गमा वीर रक्षः-बल-समन्विता आरुह इमाम् मम श्रोणीम् नेष्यामि त्वाम् विहायसा

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
काम काम pos=n,comp=y
गमा गम pos=a,g=f,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
रक्षः रक्षस् pos=n,comp=y
बल बल pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
आरुह आरुह् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
श्रोणीम् श्रोणी pos=n,g=f,c=2,n=s
नेष्यामि नी pos=v,p=1,n=s,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
विहायसा विहायस् pos=n,g=m,c=3,n=s