Original

आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः ।त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ॥ ४ ॥

Segmented

आपतति एष दुष्ट-आत्मा संक्रुद्धः पुरुषादकः त्वाम् अहम् भ्रातृभिः सार्धम् यद् ब्रवीमि तथा कुरु

Analysis

Word Lemma Parse
आपतति आपत् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
यद् यद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot