Original

तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् ।हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ॥ ३ ॥

Segmented

तम् आपतन्तम् दृष्ट्वा एव तथा विकृत-दर्शनम् हिडिम्बा उवाच वित्रस्ता भीमसेनम् इदम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तथा तथा pos=i
विकृत विकृ pos=va,comp=y,f=part
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वित्रस्ता वित्रस् pos=va,g=f,c=1,n=s,f=part
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s