Original

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः ।वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ॥ २० ॥

Segmented

एवम् उक्त्वा हिडिम्बाम् स हिडिम्बो लोहित-ईक्षणः वधाय अभिपपात एनाम् दन्तैः दन्तान् उपस्पृशन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
हिडिम्बाम् हिडिम्बा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
हिडिम्बो हिडिम्ब pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
वधाय वध pos=n,g=m,c=4,n=s
अभिपपात अभिपत् pos=v,p=3,n=s,l=lit
एनाम् एनद् pos=n,g=f,c=2,n=s
दन्तैः दन्त pos=n,g=m,c=3,n=p
दन्तान् दन्त pos=n,g=m,c=2,n=p
उपस्पृशन् उपस्पृश् pos=va,g=m,c=1,n=s,f=part