Original

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः ।मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ॥ २ ॥

Segmented

लोहित-अक्षः महा-बाहुः ऊर्ध्व-केशः महा-बलः मेघ-संघात-वर्ष्मा च तीक्ष्ण-दंष्ट्र-उज्ज्वल-आननः

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ऊर्ध्व ऊर्ध्व pos=a,comp=y
केशः केश pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
संघात संघात pos=n,comp=y
वर्ष्मा वर्ष्मन् pos=n,g=m,c=1,n=s
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
उज्ज्वल उज्ज्वल pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s