Original

यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम ।एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ॥ १९ ॥

Segmented

यान् इमान् आश्रिता अकार्षीः अप्रियम् सु महत् मम एष तान् अद्य वै सर्वान् हनिष्यामि त्वया सह

Analysis

Word Lemma Parse
यान् यद् pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
आश्रिता आश्रि pos=va,g=f,c=1,n=s,f=part
अकार्षीः कृ pos=v,p=2,n=s,l=lun
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अद्य अद्य pos=i
वै वै pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i