Original

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि ।पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ॥ १८ ॥

Segmented

धिक् त्वाम् असति पुंस्कामे मम विप्रिय-कारिणि पूर्वेषाम् राक्षस-इन्द्राणाम् सर्वेषाम् अ यशस्करे

Analysis

Word Lemma Parse
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
असति असती pos=n,g=f,c=8,n=s
पुंस्कामे पुंस्कामा pos=n,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
विप्रिय विप्रिय pos=n,comp=y
कारिणि कारिन् pos=a,g=f,c=8,n=s
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
pos=i
यशस्करे यशस्कर pos=a,g=f,c=8,n=s