Original

संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम ।उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ॥ १६ ॥

Segmented

संक्रुद्धो राक्षसः तस्याः भगिन्याः कुरु-सत्तम उत्फाल्य विपुले नेत्रे ततस् ताम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
भगिन्याः भगिनी pos=n,g=f,c=6,n=s
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
उत्फाल्य उत्फालय् pos=vi
विपुले विपुल pos=a,g=n,c=2,n=d
नेत्रे नेत्र pos=n,g=n,c=2,n=d
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan