Original

अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः ।स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ॥ १३ ॥

Segmented

अवेक्षमाणः तस्याः च हिडिम्बो मानुषम् वपुः स्रज्-दाम-पूरित-शिखम् समग्र-इन्दु-निभ-आननम्

Analysis

Word Lemma Parse
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
हिडिम्बो हिडिम्ब pos=n,g=m,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
स्रज् स्रज् pos=n,comp=y
दाम दामन् pos=n,comp=y
पूरित पूरय् pos=va,comp=y,f=part
शिखम् शिखा pos=n,g=n,c=2,n=s
समग्र समग्र pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
निभ निभ pos=a,comp=y
आननम् आनन pos=n,g=n,c=2,n=s