Original

वैशंपायन उवाच ।तथा संजल्पतस्तस्य भीमसेनस्य भारत ।वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ॥ १२ ॥

Segmented

वैशंपायन उवाच तथा संजल्प् तस्य भीमसेनस्य भारत वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
संजल्प् संजल्प् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
वाचः वाच् pos=n,g=f,c=2,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
ताः तद् pos=n,g=f,c=2,n=p
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसः राक्षस pos=n,g=m,c=1,n=s
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s