Original

हिडिम्बोवाच ।नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् ।दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ॥ ११ ॥

Segmented

हिडिम्बा उवाच न अवमन्ये नर-व्याघ्र त्वाम् अहम् देव-रूपिणम् दृष्ट-अपदानः तु मया मानुषेषु एव राक्षसः

Analysis

Word Lemma Parse
हिडिम्बा हिडिम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अवमन्ये अवमन् pos=v,p=1,n=s,l=lat
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
देव देव pos=n,comp=y
रूपिणम् रूपिन् pos=a,g=m,c=2,n=s
दृष्ट दृश् pos=va,comp=y,f=part
अपदानः अपदान pos=n,g=m,c=1,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
एव एव pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s