Original

विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने ।मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ॥ १० ॥

Segmented

विक्रमम् मे यथा इन्द्रस्य सा अद्य द्रक्ष्यसि शोभने मा अवमंस्थाः पृथु-श्रोणि मत्वा माम् इह मानुषम्

Analysis

Word Lemma Parse
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
शोभने शोभन pos=a,g=f,c=8,n=s
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
पृथु पृथु pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
मत्वा मन् pos=vi
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
मानुषम् मानुष pos=n,g=m,c=2,n=s